त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् । त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुव॑: ॥
tvam puraṁ cariṣṇvaṁ vadhaiḥ śuṣṇasya sam piṇak | tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ ||
त्वम् । पुर॑म् । च॒रि॒ष्ण्व॑म् । व॒धैः । शुष्ण॑स्य । सम् । पि॒ण॒क् । त्वम् । भाः । अनु॑ । च॒रः॒ । अध॑ । द्वि॒ता । यत् । इ॒न्द्र॒ । हव्यः॑ । भुवः॑ ॥ ८.१.२८
शिव शंकर शर्मा
दुष्ट नगरी को परमात्मा छिन्न-भिन्न कर देता है, यह इससे दिखलाते हैं।
आर्यमुनि
अब परमात्मा का अनन्तबल कथन करते हैं।
हरिशरण सिद्धान्तालंकार
शुष्णासुर की पुरी का संपेषण
शिव शंकर शर्मा
दुष्टपुरं परमात्मा विदारयतीत्यनया दर्शयति।
आर्यमुनि
अथ परमात्मनोऽनन्तबलं वर्ण्यते।
