पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व । परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥
pibā tv asya girvaṇaḥ sutasya pūrvapā iva | pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate ||
पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ । सु॒तस्य॑ । पू॒र्व॒पाःऽइ॑व । परि॑ऽकृतस्य । र॒सिनः॑ । इ॒यम् । आ॒ऽसु॒तिः । चारुः॑ । मदा॑य । प॒त्य॒ते॒ ॥ ८.१.२६
शिव शंकर शर्मा
प्रार्थना से वह प्रसन्न होता है यह इससे दिखलाते हैं।
आर्यमुनि
अब उपदेशक के लिये परमात्मसाक्षात्कार का उपदेश कथन करते हैं।
हरिशरण सिद्धान्तालंकार
'परिष्कृत रसी'सोम
शिव शंकर शर्मा
प्रार्थनया स प्रसीदत्यनया दर्शयति।
आर्यमुनि
अथ उपदेशकाय परमात्मनः साक्षात्करणमुपदिश्यते।
