आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातु॒: सख्यु॒रा ग॑हि । उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिम् ॥
ā tv adya sadhastutiṁ vāvātuḥ sakhyur ā gahi | upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim ||
आ । तु । अ॒द्य । स॒धऽस्तु॑तिम् । व॒वातुः॑ । सख्युः॑ । आ । ग॒हि॒ । उप॑ऽस्तुतिः । म॒घोना॑म् । प्र । त्वा॒ । अ॒व॒तु॒ । अध॑ । ते॒ । व॒श्मि॒ । सु॒ऽस्तु॒तिम् ॥ ८.१.१६
शिव शंकर शर्मा
फिर उसी विषय को कहते हैं।
आर्यमुनि
अब प्रत्येक शुभकार्य के प्रारम्भ में परमात्मा की उपासना करना कथन करते हैं।
हरिशरण सिद्धान्तालंकार
यज्ञशीलता व प्रभु-स्तवन
शिव शंकर शर्मा
पुनस्तमर्थमाह।
आर्यमुनि
अथ प्रत्येककार्यारम्भे परमात्मप्रार्थना वर्ण्यते।
