यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑ । वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तु॒: त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ॥
yat tudat sūra etaśaṁ vaṅkū vātasya parṇinā | vahat kutsam ārjuneyaṁ śatakratuḥ tsarad gandharvam astṛtam ||
यत् । तु॒दत् । सूरः॑ । एत॑शम् । व॒ङ्कू इति॑ । वात॑स्य । प॒र्णिना॑ । वह॑त् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒तऽक्र॑तुः । त्सर॑त् । ग॒न्ध॒र्वम् । अस्तृ॑तम् ॥ ८.१.११
शिव शंकर शर्मा
ईश्वर का अतिशय प्रेम इससे दिखलाते हैं।
आर्यमुनि
अब परमात्मा की शक्ति से ही सूर्य्यादिकों का प्रकाशन कथन करते हैं।
हरिशरण सिद्धान्तालंकार
'कुत्स-आर्जुनेय-गन्धर्व-अस्तृत'
शिव शंकर शर्मा
ईश्वरस्य प्रेमातिशयं दर्शयत्यनया।
आर्यमुनि
अथ परमात्मशक्त्यैव सूर्यादयो भासन्त इति निरूप्यते।
