प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुध॑: सुभगे तुष्टु॒वांस॑: । गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोष॑: सुजाते प्रथ॒मा ज॑रस्व ॥
prati tvā stomair īḻate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṁsaḥ | gavāṁ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva ||
प्रति॑ । त्वा॒ । स्तोमैः॑ । ई॒ळ॒ते॒ । वसि॑ष्ठाः । उ॒षः॒ऽबुधः॑ । सु॒ऽभ॒गे॒ । तु॒स्तु॒ऽवांसः॑ । गवा॑म् । ने॒त्री । वाज॑ऽपत्नी । नः॒ । उ॒च्छ॒ । उषः॑ । सु॒ऽजा॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ॥ ७.७६.६
आर्यमुनि
अब उषःकाल में अनुष्ठान का विधान करते हैं।
हरिशरण सिद्धान्तालंकार
उषा काल में
आर्यमुनि
इदानीम् उषःकाले अनुष्ठानविधानं कुर्मः।
