चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वन्तं युयोतम् । यो वा॑मो॒मानं॒ दध॑ते प्रि॒यः सन् ॥
citraṁ ha yad vām bhojanaṁ nv asti ny atraye mahiṣvantaṁ yuyotam | yo vām omānaṁ dadhate priyaḥ san ||
चि॒त्रम् । ह॒ । यत् । वा॒म् । भोज॑नम् । नु । अस्ति॑ । नि । अत्र॑ये । महि॑ष्वन्तम् । यु॒यो॒त॒म् । यः । वा॒म् । ओ॒मान॑म् । दध॑ते । प्र्यः॒ । सन् ॥ ७.६८.५
आर्यमुनि
हरिशरण सिद्धान्तालंकार
ज्ञान से रक्षा
