अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु । आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥
aviṣṭaṁ dhīṣv aśvinā na āsu prajāvad reto ahrayaṁ no astu | ā vāṁ toke tanaye tūtujānāḥ suratnāso devavītiṁ gamema ||
अ॒वि॒ष्टम् । धी॒षु । अ॒श्वि॒ना॒ । नः॒ । आ॒सु । प्र॒जाऽव॑त् । रेतः॑ । अह्र॑यम् । नः॒ । अ॒स्तु॒ । आ । वा॒म् । तो॒के । तन॑ये । तूतु॑जानाः । सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ ॥ ७.६७.६
आर्यमुनि
अब मनुष्यजन्म के फलचतुष्टय की प्रार्थना करते हैं।
हरिशरण सिद्धान्तालंकार
पदार्थ - हे (अश्विना) = जितेन्द्रिय स्त्री-पुरुषो! आप (आसु धीषु) = इन कर्मों और बुद्धियों के बीच, (नः अविष्टं) = हमारी रक्षा करो और (नः) = हमारा (रेतः) = वीर्य,(प्रजावत्) = प्रजा-उत्पादक और (अह्रयम्) = नष्ट न होनेवाला (अस्तु) = हो। हम (तोके तनये) = पुत्र-पौत्रादि के लिए (वां) = आप की (तूतुजाना:) = रक्षा करते हुए, (सु-रत्नासः) = उत्तम ऐश्वर्ययुक्त होकर (देव-वीतिं) = विद्वानों की संगति को (आ गमेम) = प्राप्त हों।
आर्यमुनि
अथ मनुष्यजन्मनः फलचतुष्टयं प्रार्थ्यते।
