यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम्। म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥३॥
yāsāṁ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām | madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu ||
यासा॑म्। राजा॑। वरु॑णः। याति॑। मध्ये॑। स॒त्या॒नृ॒ते इति॑। अ॒व॒ऽपश्य॑न्। जना॑नाम्। म॒धु॒ऽश्चुतः॑। शुच॑यः। याः। पा॒व॒काः। ताः। आपः॑। दे॒वीः। इ॒ह। माम्। अ॒व॒न्तु॒ ॥३॥
स्वामी दयानन्द सरस्वती
फिर वह जगदीश्वर कैसा है, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
राज्य व्यवस्था
स्वामी दयानन्द सरस्वती
पुनः स जगदीश्वरः कीदृशोऽस्तीत्याह ॥
हे मनुष्या ! यासां मध्ये वरुणो राजा जनानां सत्यानृत आचरणे अवपश्यन् याति या मधुश्चुतः शुचयः पावकास्सन्ति ता देवीराप इह मामवन्तु ॥३॥
