ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑। अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ॥४॥
te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe | apa śatrūn vidhyatāṁ saṁvidāne ārtnī ime viṣphurantī amitrān ||
ते इति॑। आ॒चर॑न्ती॒ इत्या॒ऽचर॑न्ती। सम॑नाऽइव। योषा॑। मा॒ताऽइ॑व। पु॒त्रम्। बि॒भृ॒ता॒म्। उ॒पऽस्थे॑। अप॑। शत्रू॑न्। वि॒ध्य॒ता॒म्। सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने। आर्त्नी॑ इति॑। इ॒मे इति॑। वि॒स्फु॒रन्ती॒ इति॑ वि॒ऽस्फु॒रन्ती॑। अ॒मित्रा॑न् ॥४॥
स्वामी दयानन्द सरस्वती
फिर वे वीर किनसे क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
आर्ली (धनुष्कोटी)
स्वामी दयानन्द सरस्वती
पुनस्ते वीराः केभ्यः किं कुर्युरित्याह ॥
हे वीरपुरुषास्ते इमे संविदाने अमित्रान् विष्फुरन्ती आर्त्नी आचरन्ती योषा समनेव पुत्रं मातेवोपस्थे विजयं बिभृतां शत्रून् अप विध्यताम् ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should the heroes do for whom-is told.
O brave persons! may the two extremities of the bow making the foes tremble and uphold victory which is like two ladies, a loving wife (of one mind with her husband) doing always what is dear to her husband and a mother nursing the child upon her lap, who (both of them) are like the ladies keeping their promise and going about their duties.
