ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑। पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥१०॥
brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā | pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṁsa īśata ||
ब्राह्म॑णासः। पित॑रः। सोम्या॑सः। शि॒वे इति॑। नः॒। द्यावा॑पृथि॒वी इति॑। अ॒ने॒हसा॑। पू॒षा। नः॒। पा॒तु॒। दुः॒ऽइ॒तात्। ऋ॒त॒ऽवृ॒धः॒। रक्ष॑। माकिः॑। नः॒। अ॒घऽशं॑सः। ई॒श॒त॒ ॥१०॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य परस्पर कैसे वर्त्तें, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
ब्राह्मण-क्षत्रिय-वैश्य
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः परस्परं कथमनुवर्त्तेरन्नित्याह ॥
हे पितर इव सोम्यासो ब्राह्मणासो विद्वांसो ! यूयं नोऽधर्माचरणात्पृथक् रक्षत यथाऽनेहसा शिवे द्यावापृथिवी नोऽस्मदर्थं स्यातां तथोपदिशत यथा पूषा ऋतावृधो नोऽस्मान् दुरितात् पातु यतोऽघशंसोऽस्मान् माकिरीशत। हे राजँस्त्वमेतान् सततं रक्षा ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should men deal with one another -is told.
O Brahmanas-knowers of God and the Vedas! who are like our fathers, kind towards all people and men of peaceful disposition, keep us away from all unrighteousness. Teach and preach to us, which are promoters of truth in such a manner that the non-violent sun and earth may conduce to our welfare. The nourisher endowed with knowledge and humility may protect us from all wicked conduct, so that a thief or dishonest person may not master us.
