इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु। ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥४॥
indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu | jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ ||
इन्द्रा॑सोमा। प॒क्वम्। आ॒मासु॑। अ॒न्तः। नि। गवा॑म्। इत्। द॒ध॒थुः॒। व॒क्षणा॑सु। ज॒गृ॒भथुः॑। अन॑पिऽनद्धम्। आ॒सु॒। रुश॑त्। चि॒त्रासु॑। जग॑तीषु। अ॒न्तरिति॑ ॥४॥
स्वामी दयानन्द सरस्वती
फिर वे किसके तुल्य क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सूर्य व चन्द्र के द्वारा गौवों परिपक्व दुग्ध की स्थापना
स्वामी दयानन्द सरस्वती
पुनस्तौ किंवत् किं कुर्यातामित्याह ॥
हे अध्यापकोपदेशकौ ! युवां यथेन्द्रसोमा आमास्वन्तः पक्वं नि दधथुर्गवामिदासु वक्षणास्वनपिनद्धं जगृभथुरासु चित्रासु जगतीष्वन्तो रुशद्दधथस्तथा युवां वर्त्तेयाथाम् ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should they do like whom is told.
O teachers and preachers ! as the air and electricity ripen the unripe herbs and plants and uncover the rays of the sun in these rivers, establish good (lovely) form in these wonderful creations, so you should also do.
