इन्द्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः। यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥१॥
indrāsomā mahi tad vām mahitvaṁ yuvam mahāni prathamāni cakrathuḥ | yuvaṁ sūryaṁ vividathur yuvaṁ svar viśvā tamāṁsy ahataṁ nidaś ca ||
इन्द्रा॑सोमा। महि॑। तत्। वा॒म्। म॒हि॒ऽत्वम्। यु॒वम्। म॒हानि॑। प्र॒थ॒मानि॑। च॒क्र॒थुः॒। यु॒वम्। सूर्य॑म्। वि॒वि॒दथुः॑। यु॒वम्। स्वः॑। विश्वा॑। तमां॑सि। अ॒ह॒त॒म्। नि॒दः। च॒ ॥१॥
स्वामी दयानन्द सरस्वती
अब बहत्तरवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में अध्यापक और उपदेशक किसके तुल्य क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सूर्योदय तथा प्रकाश व सुख की प्राप्ति
स्वामी दयानन्द सरस्वती
अथाध्यापकोपदेशकौ किंवत् किं कुर्यातामित्याह ॥
हे अध्यापकोपदेशकौ ! यथेन्द्रासोमा सूर्यं विविदथुस्तथा युवं न्यायार्कं प्राप्नुतं यथैतौ महान्ति कर्माणि कुरुतस्तथा वां तन्महि महित्वमस्ति तथा युवं महानि प्रथमानि चक्रथुः युवं यथैतौ विश्वा तमांसि हतस्तथाऽविद्याऽन्यायजनितानि पापान्यहतं स्वः प्राप्नुतं प्रापयेतं वा निदश्च सततं हन्यातम् ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should teachers and preachers do and like whom is told.
O teachers and preachers ! as electricity and moon reach the sun, in the same manner, you attain the sun of justice. As they have many great actions, so with the greatness that is yours, you perform many adorable great actions like the observance of Brahmacharya (abstinence), acquisition and dissemination of knowledge etc. As they (electricity and moon) dispel darkness, so you destroy all sins born of ignorance and attain happiness and help others to attain it, also drive away all unjust revilers and hypocrites.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात इंद्र, सोम, अध्यापक व उपदेशक यांच्या कामाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.
