इन्द्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे। अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥५॥
indrāviṣṇū tat panayāyyaṁ vāṁ somasya mada uru cakramāthe | akṛṇutam antarikṣaṁ varīyo prathataṁ jīvase no rajāṁsi ||
इन्द्रा॑विष्णू॒ इति॑। तत्। प॒न॒याय्य॑म्। वा॒म्। सोम॑स्य। मदे॑। उ॒रु। च॒क्र॒मा॒थे॒ इति॑। अकृ॑णुतम्। अ॒न्तरि॑क्षम्। वरी॑यः। अप्र॑थतम्। जी॒वसे॑। नः॒। रजां॑सि ॥५॥
स्वामी दयानन्द सरस्वती
फिर वे क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'शक्ति व उदारता' की उपासना का लाभ
स्वामी दयानन्द सरस्वती
पुनस्तौ किं कुर्य्यातामित्याह ॥
हे राजप्रजाजनौ ! याविन्द्राविष्णू सोमस्य मदे तदन्तरिक्षं पनयाय्यं कुरुतस्तौ वामुरु चक्रमाथे वरीयोऽप्रथतं तेन नो जीवसे रजांस्यकृणुतम् ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should they do again-is told.
O king and their subjects ! the air and the sun make the firmament admirable, when you are delighted by prosperity all around, you also desire them and make the best use. Do proclaim, what is the best thing. For our long life, make us prosperous.
