या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑। प्र वां॒ गिरः॑ श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥२॥
yā viśvāsāṁ janitārā matīnām indrāviṣṇū kalaśā somadhānā | pra vāṁ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ ||
या। विश्वा॑साम्। ज॒नि॒तारा॑। म॒ती॒नाम्। इन्द्रा॒विष्णू॒ इति॑। क॒लशा॑। सो॒म॒ऽधाना॑। प्र। वा॒म्। गिरः॑। श॒स्यमा॑नाः। अ॒व॒न्तु॒। प्र। स्तोमा॑सः। गी॒यमा॑नासः। अ॒र्कैः ॥२॥
स्वामी दयानन्द सरस्वती
फिर वे दोनों कैसे हैं और क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
मतीनां जनितारा
स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशौ किं कुर्यातामित्याह ॥
हे राजशिल्पिनौ ! या यौ विश्वासां मतीनां जनितारा सोमधाना कलशेव वर्त्तमानाविन्द्राविष्णू ययोर्वामर्कैः शस्यमाना गिरो गीयमानासः स्तोमासः सर्वान् प्रावन्तु तान् भवन्तः प्रावन्तु ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What are they and what they do is told.
O kings and artists! who are producers of all intellects, which are like the vessels in which Soma juice is put, speech praised by your mantras or honors and well-chanted songs, the sun and electricity convey to you many good things, protect them well. "
