सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य। जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता ॥१॥
saṁ vāṁ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya | juṣethāṁ yajñaṁ draviṇaṁ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā ||
सम्। वा॒म्। कर्म॑णा। सम्। इ॒षा। हि॒नो॒मि॒। इन्द्रा॑विष्णू॒ इति॑। अप॑सः। पा॒रे। अ॒स्य। जु॒षेथा॑म्। य॒ज्ञम्। द्रवि॑णम्। च॒। ध॒त्त॒म्। अरि॑ष्टैः। नः॒। प॒थिऽभिः॑। पा॒रय॑न्ता ॥१॥
स्वामी दयानन्द सरस्वती
अब आठ ऋचावाले उनहत्तरवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में राजा और शिल्पी जन क्या करके क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
शक्ति व उदारता
स्वामी दयानन्द सरस्वती
अथ राजशिल्पिनौ किं कृत्वा किं कुर्यातामित्याह ॥
हे इन्द्राविष्णू इव वर्त्तमानौ महाराजशिल्पिनौ ! यौ वामहं कर्मणा सं हिनोमि। अस्यापसः पार इषा संहिनोमि तावरिष्टैः पथिभिर्नः पारयन्ता युवां यज्ञं द्रविणं च जुषेथां नोऽस्मभ्यं धत्तम् ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should the king and artists do after doing what-is told.
O great king and artists ! you who are like the sun and electricity, I increase your power by the most desirable action. I increase your power to take you to the end of this good act by providing food and other means. Take us across inviolable paths on which there are no violent wicked persons to obstruct. Lovingly undertake the Yajna in the form of the association of good men and uphold wealth or good reputation for us.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात इंद्र व विष्णूप्रमाणे सभा व सेनाधीशाच्या कामाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.
