वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः। आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥१०॥
vi yad vācaṁ kīstāso bharante śaṁsanti ke cin nivido manānāḥ | ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā ||
वि। यत्। वाच॑म्। की॒स्तासः॑। भर॑न्ते। शंस॑न्ति। के। चि॒त्। नि॒ऽविदः॑। म॒ना॒नाः। आत्। वा॒म्। ब्र॒वा॒म॒। स॒त्यानि॑। उ॒क्था। नकिः॑। दे॒वेभिः॑। य॒त॒थः॒। म॒हि॒ऽत्वा ॥१०॥
स्वामी दयानन्द सरस्वती
फिर कौन तिरस्कार करने योग्य और सत्कार करने योग्य हैं, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
स्तवन-ज्ञान-दिव्य गुण
स्वामी दयानन्द सरस्वती
पुनः के तिरस्करणीयाः सत्कर्त्तव्याश्चेत्याह ॥
हे अध्यापकोपदेशकौ ! यदि युवां महित्वा देवेभिस्सह विद्यावृद्धये नकिर्यतथस्तर्हि वां सत्यान्युक्था आद् ब्रवाम यद्ये कीस्तासो वाचं वि भरन्ते के चिन्मनाना मननं कुर्वाणा निविदः शंसन्ति तान् सर्वदा युवां पाठयतम् ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who are to be slighted and who deserve honor-is told.
O teachers and preachers! If by your greatness you do not try to promote the cause of knowledge, then we will have to tell you true words worthy of being uttered and and heard. Teach those persons, who being wise speak good words and reflecting upon what has been read or heard, give utterance to noble words.
