नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ। तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥८॥
nāsya vartā na tarutā nv asti maruto yam avatha vājasātau | toke vā goṣu tanaye yam apsu sa vrajaṁ dartā pārye adha dyoḥ ||
न। अस्य॑। व॒र्ता। न। त॒रु॒ता। नु। अ॒स्ति॒। मरु॑तः। यम्। अव॑थ। वाज॑ऽसातौ। तो॒के। वा॒। गोषु॑। तन॑ये। यम्। अ॒प्ऽसु। सः। व्र॒जम्। दर्ता॑। पार्ये॑। अध॑। द्योः ॥८॥
स्वामी दयानन्द सरस्वती
किन से रक्षा किये जाने पर भय नहीं है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
न वर्ता, न तरुता
स्वामी दयानन्द सरस्वती
कै रक्षणे कृते भयं न विद्यत इत्याह ॥
हे मरुतो विद्वांसो ! यूयं वाजसातौ यं गोष्वप्सु तोके वा तनये यमवथास्य कोऽपि वर्त्ता नास्ति कोऽपि तरुता नास्ति सोऽध पार्य्ये द्योः व्रजमिव शत्रुसेनाया दर्त्ता न्वस्ति ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Under whose protection, there is no fear-is told.
O highly learned and brave persons ! whom you protect in the distribution of food, kine or waters, lands, infants or grown up children, none may obstruct, none overtake him, whom you succor in the strife or battle, like the end of the light, he becomes the destroyer of the army of enemies.
