इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑। व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥५॥
idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti | vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ ||
इ॒दा। हि। ते॒। उ॒षः॒। अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो। गो॒त्रा। गवा॑म्। अङ्गि॑रसः। गृ॒णन्ति॑। वि। अ॒र्केण॑। बि॒भि॒दुः॒। ब्रह्म॑णा। च॒। स॒त्या। नृ॒णाम्। अ॒भ॒व॒त्। दे॒वऽहू॑तिः ॥५॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उषा जागरण व ज्ञान वाणियों का अध्ययन
स्वामी दयानन्द सरस्वती
पुनः सा कीदृशीत्याह ॥
हे अद्रिसानो उषर्वद्वर्त्तमाने वरे स्त्रि ! यथा ते सम्बन्धिनोऽङ्गिरसोऽर्केण ब्रह्मणा च सूर्य्य गोत्रेव गवां सम्बन्धं वि गृणन्ति बिभिदुश्च तथेदा हि देवहूतिर्भवति नृणां मध्ये सत्याऽभवत् ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is she (a good woman) - is further told.
O good lady ! you who are like the dawn and you who are benevolent and showerer of joy like the cloud, kith and kin with the winds, praise the combination of the rays like the earth revolving around the sun, with the sun, God or Veda and they break it down afterwards (causing rain), so you are called the enlightened person among men.
