इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः। इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥४॥
idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ | idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit ||
इ॒दा। हि। वः॒। वि॒ध॒ते। रत्न॑म्। अस्ति॑। इ॒दा। वी॒राय॑। दाशुषे॑। उ॒ष॒सः॒। इ॒दा। विप्रा॑य। जर॑ते। यत्। उ॒क्था। नि। स्म॒। माऽव॑ते। व॒ह॒थ॒। पु॒रा। चि॒त् ॥४॥
स्वामी दयानन्द सरस्वती
फिर वे कैसी हों, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
विधते, वीराय दाशुषे, विप्राय जरते, मावते
स्वामी दयानन्द सरस्वती
पुनस्ताः कीदृश्यो भवेयुरित्याह ॥
हे वीरपुरुषा ! यथोषासस्तथैव वर्त्तमाना भार्या यदि प्राप्नुत तदेदा हि वो विधते रत्नमस्तीदा दाशुषे वीरायेदा जरते विप्राय मावते पुरा चिद्यदुक्थाः सन्ति तानि स्म चिन्नि वहथा ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should women be-is told.
O brave men ! if you get wives like the dawns, then there is a charming wealth for a servant of the people, for a mighty and liberal donor and for a wiseman like me, who is a devotee of God and admirer of good virtues. You can get the good words of praise which are there.
