पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्राम्। स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥८॥
puru hi vām purubhujā deṣṇaṁ dhenuṁ na iṣam pinvatam asakrām | stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman ||
पु॒रु। हि। वा॒म्। पु॒रु॒ऽभु॒जा॒। दे॒ष्णम्। धे॒नुम्। नः॒। इष॑म्। पि॒न्व॒त॒म्। अस॑क्राम्। स्तुतः॑। च॒। वा॒म्। मा॒ध्वी॒ इति॑। सु॒ऽस्तु॒तिः। च॒। रसाः॑। च॒। ये। वा॒म्। अनु॑। रा॒तिम्। अग्म॑न् ॥८॥
स्वामी दयानन्द सरस्वती
फिर राजा और प्रजाजन कैसे वर्त्ताव कर क्या पावें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'स्तुत, स्तुति, रस'
स्वामी दयानन्द सरस्वती
पुना राजप्रजाजनाः कथं वर्त्तित्वा किं प्राप्नुयुरित्याह ॥
हे पुरुभुजा ! वां युवां नः पुरु देष्णं धेनुमसक्रामिषं च पिन्वतम्। यो हि स्तुतः स च वां पिन्वतु ये वां माध्वी सुष्टुती रसाश्च सन्ति तै रातिमन्वग्मँस्तैरस्मान् योजयतम् ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should the rulers and their subjects behave and what should they gain-is told.
O nourishers of many ! your gifts to us are many. You gladden us by giving sweet speech and knowledge or food which is resistless or un-paralleled. May, he, who is admired by others make you happy. What sweet and good praise you possess along with sweet and other juices, you give them away to others. Make us also share them.
