वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः। द॒श॒स्यन्ता॑ श॒यवे॑ पिप्यथुर्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥७॥
vi jayuṣā rathyā yātam adriṁ śrutaṁ havaṁ vṛṣaṇā vadhrimatyāḥ | daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū ||
वि। ज॒युषा॑। र॒थ्या॒। या॒त॒म्। अद्रि॑म्। श्रु॒तम्। हव॑म्। वृ॒ष॒णा॒। व॒ध्रि॒ऽम॒त्याः। द॒श॒स्यन्ता॑। श॒यवे॑। पि॒प्य॒थुः॒। गाम्। इति॑। च्य॒वा॒ना॒। सु॒ऽम॒तिम्। भु॒र॒ण्यू॒ इति॑ ॥७॥
स्वामी दयानन्द सरस्वती
फिर उनसे क्या होता है, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अविद्या विनाश व संयम
स्वामी दयानन्द सरस्वती
पुनस्ताभ्यां किं भवतीत्याह ॥
हे अध्यापकोपदेशकौ ! वध्रिमत्या भूमेर्मध्ये जयुषा रथ्या वृषणा दशस्यन्ताऽद्रिं वि यातं सुमतिं च्यवाना भुरण्यू गामिति शयवे पिप्यथुस्तयोर्हवं युवां श्रुतम् ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What more is accomplished by them-is told.
O teachers and preachers ! the Ashvin, who are on earth, that is developing in every way, victorious, causer of rain, good for various charming vehicles, givers of strength, go to the cloud, going to the good intellect, sustainers or upholders, for sleeping well (at proper time) use good words, listen to their words throwing light on their real nature.
