यस्या॑ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः। अम॒श्चर॑ति॒ रोरु॑वत् ॥८॥
yasyā ananto ahrutas tveṣaś cariṣṇur arṇavaḥ | amaś carati roruvat ||
यस्याः॑। अ॒न॒न्तः। अहु॑तः। त्वे॒षः। च॒रि॒ष्णुः। अ॒र्ण॒वः। अमः॑। चर॑ति। रोरु॑वत् ॥८॥
स्वामी दयानन्द सरस्वती
फिर वह वाणी कैसी है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अनन्त बल
स्वामी दयानन्द सरस्वती
पुनः सा वाक् कीदृशीत्याह ॥
हे मनुष्या ! यस्या वाचोऽह्रुतस्त्वेषश्चरिष्णुरनन्तोऽर्णवो रोरुवदमश्चरति तां यूयं विजानीत ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is the speech is further told.
O men you should know the nature and power of that well trained speech well, whose straightforward, limitless light is like the sky or the ocean, swift moving and going everywhere making great sound is attained by the wise.
