आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो॑ अ॒न्तरि॑क्षम्। सर॑स्वती नि॒दस्पा॑तु ॥११॥
āpapruṣī pārthivāny uru rajo antarikṣam | sarasvatī nidas pātu ||
आ॒ऽप॒प्रुषी॑। पार्थि॑वानि। उ॒रु। रजः॑। अ॒न्तरि॑क्षम्। सर॑स्वती। नि॒दः। पा॒तु॒ ॥११॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी और क्या करती है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
तेजस्विता की प्राप्ति - निन्दनीय से बचाव
स्वामी दयानन्द सरस्वती
पुनः सा कीदृशी किं करोतीत्याह ॥
हे मनुष्याः ! पार्थिवान्युरु रजोऽन्तरिक्षमापप्रुषी सरस्वत्यस्मान् निदः पातु ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is that noble speech and what she does-is told.
O men! may this Sarasvati (speech) well-trained with knowledge, which fills the vast firmament, atoms or particles and the sky, guard us from those-who censure us unjustly.
