ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः। इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥१२॥
tā no vājavatīr iṣa āśūn pipṛtam arvataḥ | indram agniṁ ca voḻhave ||
ता। नः॒। वाज॑ऽवतीः। इषः॑। आ॒शून्। पि॒पृ॒त॒म्। अर्व॑तः। इन्द्र॑म्। अ॒ग्निम्। च॒। वोळ्ह॑वे ॥१२॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को किससे क्या करने योग्य है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वाजवती इषः, आशून् अर्वतः
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः केन किं कर्त्तव्यमित्याह ॥
हे मनुष्या ! यूयं यौ नो वाजवतीरिष आशूनर्वतः पिपृतं तेन्द्रमग्निं च वोळ्हवे सङ्गृह्णीत ॥१२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men do with whom-is told.
O men! take from all sides electricity and fire which fill us with good food along with admirable knowledge and speedy horses. Use them (electricity and fire) for driving aircraft and other vehicles.
