अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ संभृ॑ता। ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥३॥
ajā anyasya vahnayo harī anyasya sambhṛtā | tābhyāṁ vṛtrāṇi jighnate ||
अ॒जाः। अ॒न्यस्य॑। वह्न॑यः। हरी॒ इति॑। अ॒न्यस्य॑। सम्ऽभृ॑ता। ताभ्या॑म्। वृ॒त्राणि॑। जि॒घ्न॒ते॒ ॥३॥
स्वामी दयानन्द सरस्वती
फिर इन दोनों से मनुष्यों को क्या प्राप्त होना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अजाः, हरी
स्वामी दयानन्द सरस्वती
पुनराभ्यां मनुष्यैः किं प्राप्यमित्याह ॥
हे मनुष्यास्तयोर्यस्याऽन्यस्य वह्नयोऽजा यस्याऽन्यस्य हरी सम्भृता वर्त्तेते ताभ्यां यो वृत्राणि जिघ्नते तं यूयं सत्कुरुत ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men get from them-is told.
O men! of the two, one Poosha is the earth, of which there are many imperishable things, which carry things from one place to another, and the other (Indra) is electricity which possesses the power of upholding and attracting. You should honor a person, who knows the earth and electricity and obtains wealth of various kinds by their proper use.
