सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वोः॑ सु॒तम्। क॒र॒म्भम॒न्य इ॑च्छति ॥२॥
somam anya upāsadat pātave camvoḥ sutam | karambham anya icchati ||
सोम॑म्। अ॒न्यः। उप॑। अ॒स॒द॒त्। पात॑वे। च॒म्वोः॑। सु॒तम्। क॒र॒म्भम्। अ॒न्यः। इ॒च्छ॒ति॒ ॥२॥
स्वामी दयानन्द सरस्वती
फिर विद्वान् जन किसके तुल्य क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सोमं करम्भम्
स्वामी दयानन्द सरस्वती
पुनर्विद्वांसः किंवत् किं कुर्य्युरित्याह ॥
हे इन्द्रापूषणौ ! युवयोरन्य एकश्चम्वोर्मध्ये सुतं सोमं पातव उपासददन्यः करम्भमिच्छति तौ वयं सख्याद्याय हुवेम ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should the enlightened persons do like whom―is told.
O (endowed with abundant wealth and nourisher) Indra! one of you (the sun) drinks or draws the sap of the articles pervading the heaven and earth and the other (moon) gives the juice of the enjoyable objects.
