इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम्। आ॒रात्पू॑षन्नसि श्रु॒तः ॥५॥
imaṁ ca no gaveṣaṇaṁ sātaye sīṣadho gaṇam | ārāt pūṣann asi śrutaḥ ||
इ॒मम्। च॒। नः॒। गो॒ऽएष॑णम्। सा॒तये॑। सी॒स॒धः॒। ग॒णम्। आ॒रात्। पू॒ष॒न्। अ॒सि॒। श्रु॒तः ॥५॥
स्वामी दयानन्द सरस्वती
फिर विद्वान् क्या करे, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
गवेषण गण
स्वामी दयानन्द सरस्वती
पुनर्विद्वान् किं कुर्यादित्याह ॥
हे पूषन् ! यतस्त्वमाराच्छ्रुतोऽसि तस्मात् सातये न इमं गवेषणं गणं च सीषधः ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should an enlightened man do—is told.
O nourisher ! as you are well known far and near, for proper distribution of work of division of labor, urge upon this band of men to use proper or suitable sweet and true speech.
