पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते। नो अ॑स्य व्यथते प॒विः ॥३॥
pūṣṇaś cakraṁ na riṣyati na kośo va padyate | no asya vyathate paviḥ ||
पू॒ष्णः। च॒क्रम्। न। रि॒ष्य॒ति॒। न। कोशः॑। अव॑। प॒द्य॒ते॒। नो इति॑। अ॒स्य॒। व्य॒थ॒ते॒। प॒विः ॥३॥
स्वामी दयानन्द सरस्वती
किसका कर्त्तव्य नष्ट नहीं होता, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्रभु से दिये गये 'आयुध'
स्वामी दयानन्द सरस्वती
कस्य कृत्यं न नश्यतीत्याह ॥
हे मनुष्या ! यस्याऽस्य पूष्णश्चक्रं न रिष्यति कोशो नाव पद्यते पविर्नो व्यथते तस्यैव सङ्गं वयं कुर्याम ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Whose duty is not destroyed-is told.
O men! let us associate with nourishing artist, the wheel of whose machines does was harm anybody, whose treasure is not empty and always full, whose knowledge of the arms and missiles is not useless.
