ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः। ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥१४॥
grāvāṇaḥ soma no hi kaṁ sakhitvanāya vāvaśuḥ | jahī ny atriṇam paṇiṁ vṛko hi ṣaḥ ||
ग्रावा॑णः। सो॒म॒। नः॒। हि। क॒म्। स॒खि॒ऽत्व॒नाय॑। वा॒व॒शुः। ज॒हि। नि। अ॒त्रिण॑म्। प॒णिम्। वृकः॑। हि। सः ॥१४॥
स्वामी दयानन्द सरस्वती
फिर किससे मित्रता कर कौन दूर करने योग्य हैं, इस विषयको कहते हैं ॥
हरिशरण सिद्धान्तालंकार
ज्ञानियों के समीप
स्वामी दयानन्द सरस्वती
पुनः केन सह मित्रतां कृत्वा के निवारणीया इत्याह ॥
हे सोम ! ये ग्रावाण इव सखित्वनाय नो हि वावशुस्ते कमाप्नुयुर्योऽत्रिणं पणिं सम्बध्नाति स हि वृकोऽस्तीत्येनं त्वं नि जही ॥१४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who should be made friends and who should be removed-is told.
O urger or impeller of good deeds ! those persons enjoy happiness, who desire or love us for friendship. You should destroy him, who being associated with (is an accomplice) a tradesman, is usurper of other's property or is a thief.
