ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑तिः॒ पञ्च॒ जनाः॑। सु॒शर्मा॑णः॒ स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ॥११॥
te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ | suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ ||
ते। नः॒। इन्द्रः॑। पृ॒थि॒वी। क्षाम॑। व॒र्ध॒न्। पू॒षा। भगः॑। अदि॑तिः। पञ्च॑। जनाः॑। सु॒ऽशर्मा॑णः। सु॒ऽअव॑सः। सु॒ऽनी॒थाः। भव॑न्तु। नः॒। सु॒ऽत्रा॒त्रासः॑। सु॒ऽगो॒पाः ॥११॥
स्वामी दयानन्द सरस्वती
फिर किसके तुल्य कौन मानने योग्य हैं, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सुत्रात्रासः - सुगोपः
स्वामी दयानन्द सरस्वती
पुनः किंवत् के माननीयाः सन्तीत्याह ॥
हे मनुष्या ! यतस्त इन्द्रः पृथिवी क्षाम पूषा भगोऽदितिः सुशर्माणः स्ववसः सुनीथाः पञ्च जनाः सन्ति ततो नो वर्धन्नः सुगोपाः सुत्रात्रासो भवन्तु ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who are worthy of respect and how-is further told.
O men ! may electricity, firmaments, earth. air, God, mother, all good men, who are like five Pranas, good householders, good protectors, men of good policy, good guards and good preservers of the cattle and the land, protect us well.
