ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः। यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥७॥
omānam āpo mānuṣīr amṛktaṁ dhāta tokāya tanayāya śaṁ yoḥ | yūyaṁ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ ||
ओ॒मान॑म्। आपः। मा॒नु॒षीः॒। अमृ॑क्तम्। धात॑। तो॒काय॑। तन॑याय। शम्। योः। यू॒यम्। हि। स्थ। भि॒षजः॑। मा॒तृऽत॑माः। विश्व॑स्य। स्था॒तुः। जग॑तः। जनि॑त्रीः ॥७॥
स्वामी दयानन्द सरस्वती
फिर विद्वान् जन क्या करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
मातृतमा: आपः
स्वामी दयानन्द सरस्वती
पुनर्विद्वांसः किं कुर्युरित्याह ॥
हे मनुष्या ! यथा मातृतमा जनित्रीस्तोकाय तनयाय शं कुर्वन्ति तथा यूयमाप इवाऽमृक्तमोमानं मानुषीः प्रजा धात स्थातुर्जगतो विश्वस्य हि यूयं भिषजः स्था यथा न्यायेशः सर्वान् सुखं योः प्रापयति तथैवाऽत्र वर्त्तध्वम् ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should the enlightened persons do-is further told.
O men ! as mothers, endowed with the pure motherlike kindness, always cause happiness to their infants and grown-up children, so like waters purifying the unclean person, uphold the protector and all human subjects. You are the physicians of the world whether stationary or moving. As a dispenser of justice causes happiness to all good persons, so you should act impartially.
