ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चन्त्य॒र्कैः। ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥१५॥
evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ | gnā hutāso vasavo dhṛṣṭā viśve stutāso bhūtā yajatrāḥ ||
ए॒व। नपा॑तः। मम॑। तस्य॑। धी॒भिः। भ॒रत्ऽवा॑जाः। अ॒भि। अ॒र्च॒न्ति॒। अ॒र्कैः। ग्नाः। हु॒तासः॑। वस॑वः। अधृ॑ष्टाः। विश्वे॑। स्तु॒तासः॑। भू॒त॒। य॒ज॒त्राः॒ ॥१५॥
स्वामी दयानन्द सरस्वती
फिर जिज्ञासु जन कैसे हों, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सच्चे उपासक
स्वामी दयानन्द सरस्वती
पुनर्जिज्ञासवः कीदृशा भवेयुरित्याह ॥
हे यजत्रा ! यथा मम तस्य च धीभिर्भरद्वाजा नपातो हुतासः स्तुतासो विश्वे देवा मम तस्य च धीभिरर्कैश्च ग्ना अभ्यर्चन्ति तथैवाऽधृष्टा वसवो यूयं भूता ॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O unifiers ! as the upholders of true knowledge honor good speeches, never falling down or degrading themselves by the knowledge and good actions of mine and others, and as invited respectfully and admired, all scholars honor the holy words by my intellect or good actions or those of others and their own noble thoughts, so you should also be devoid of impudence and ever dwellers in true knowledge and good virtues.
