नू नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पाम्। क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥१५॥
nu no rayiṁ rathyaṁ carṣaṇiprām puruvīram maha ṛtasya gopām | kṣayaṁ dātājaraṁ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma ||
नु। नः॒। र॒यिम्। र॒थ्य॑म्। च॒र्ष॒णि॒ऽप्राम्। पु॒रु॒ऽवीर॑म्। म॒हः। ऋ॒तस्य॑। गो॒पाम्। क्षय॑म्। दा॒त॒। अ॒जर॑म्। येन॑। जना॑न्। स्पृधः॑। अदे॑वीः। अ॒भि। च॒। क्रमा॑म। विशः॑। आदे॑वीः अ॒भि। अ॒श्नवा॑म ॥१५॥
स्वामी दयानन्द सरस्वती
फिर दाताओं को क्या करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
कैसे धन ? कैसा गृह ?
स्वामी दयानन्द सरस्वती
पुनर्दातृभिः किं कर्त्तव्यमित्याह ॥
हे विद्वांसो ! येन स्पृधो जनानदेवीर्विशो वयमभि क्रमामादेवीर्विशश्च वयमभ्यश्नवाम तं रथ्यं चर्षणिप्रां पुरुवीरं [क्षयमजरं] मह ऋतस्य गोपां रयिं नो नू दात ॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should donors do-is told.
O highly learned persons ! give us riches beneficial to the construction of the aircraft and other swift going vehicle, the pervade or protector of men, supporting many heroes, guard of great truth, free from any harm in inhabiting us or causing us to settle down. With that wealth, let us overcome endless ignorant men fighting against us and attain those good and highly learned ladies, who shine on account of their noble virtues.
