यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑। तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥१३॥
yo rajāṁsi vimame pārthivāni triś cid viṣṇur manave bādhitāya | tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca ||
यः। रजां॑सि। वि॒ऽम॒मे। पार्थि॑वानि। त्रिः। चि॒त्। विष्णुः॑। मन॑वे। बा॒धि॒ताय॑। तस्य॑। ते॒। शर्म॑न्। उ॒प॒ऽद॒द्यमा॑ने। रा॒या। म॒दे॒म॒। त॒न्वा॑। तना॑। च॒ ॥१३॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या जानने योग्य है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
राया तन्वा तना च
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं ज्ञातव्यमित्याह ॥
हे मनुष्या ! यो विष्णुर्बाधिताय मनवे पार्थिवानि रजांसि त्रिश्चिद् विममे तस्य सम्बन्धे त उपदद्यमाने शर्मन् शर्मणि तना राया तन्वा च सह वयं मदेम ॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men know-is further told.
O men ! by the grace of that Omnipresent God, who creates the earth and other worlds for the benefit of the suffering man, let us enjoy happiness at our home under the shelter provided by Him and with vast wealth and our bodies.
