वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी॑तिरस्तु सू॒नृता॑। दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥२०॥
vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā | devasya vā maruto martyasya vejānasya prayajyavaḥ ||
वा॒मी। वा॒मस्य॑। धू॒त॒यः॒। प्रऽनी॑तिः। अ॒स्तु॒। सू॒नृता॑। दे॒वस्य॑। वा॒। म॒रु॒तः॒। मर्त्य॑स्य। वे॒जा॒नस्य॑। प्र॒ऽय॒ज्य॒वः॒ ॥२०॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को कैसी नीति धारण करनी चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वामी सूनृता [वाक्]
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः कीदृशी नीतिर्धार्येत्याह ॥
हे धूतयः प्रयज्यवो ! युष्मासु वामस्य वामी देवस्य वा मरुत ईजानस्य वा मर्त्यस्य सूनृता प्रणीतिरस्तु ॥२०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What kind of policy should be upheld by men-is told.
O shakers of the wicked ! you are exalted performers of the Yajnas, let your policy be endowed with truthful and sweet speech, very admirable with regard to the enlightened person, and of ordinary mortal, who performs Yajna.
