म का॑क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः। मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥१७॥
mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ | mota sūro aha evā cana grīvā ādadhate veḥ ||
मा। का॒क॒म्बीर॑म्। उत्। वृ॒हः॒। वन॒स्पति॑म्। अश॑स्तीः। वि। हि। नीन॑शः। मा। उ॒त। सूरः॑। अह॒रिति॑। ए॒व। च॒न। ग्री॒वा। आ॒ऽदध॑ते। वेः ॥१७॥
स्वामी दयानन्द सरस्वती
मनुष्यों को क्या करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'काकम्बीर वनस्पति' का अविनाश
स्वामी दयानन्द सरस्वती
मनुष्यैः किं न कर्त्तव्यमित्याह ॥
हे विद्वंस्त्वं काकंबीरं वनस्पतिं मोद्वृहोऽशस्तीर्हि वि नीनशः सूरोऽहरेवा यथा वेर्ग्रीवाश्चनाऽऽदधते तथोतास्मान् मा पीडय ॥१७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men not do-is told.
O enlightened person ! do not cut trees (Vata etc.), which give shelter to the crows and other birds. Destroy all evil things and habits. As the falcon cuts the necks of the small birds in day time, do not harm us in that way.
