इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑। सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥२८॥
indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ | semāṁ no havyadātiṁ juṣāṇo deva ratha prati havyā gṛbhāya ||
इन्द्र॑स्य। वज्रः॑। म॒रुता॑म्। अनी॑कम्। मि॒त्रस्य॑। गर्भः॑। वरु॑णस्य। नाभिः॑। सः। इ॒माम्। नः॒। ह॒व्यऽदा॑तिम्। जु॒षा॒णः। देव॑। र॒थ॒। प्रति॑। ह॒व्या। गृ॒भा॒य॒ ॥२८॥
स्वामी दयानन्द सरस्वती
फिर राजा को बिजुली से क्या सिद्ध करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
मित्रस्य गर्भः, वरुणस्य नाभिः
स्वामी दयानन्द सरस्वती
पुना राज्ञा विद्युता किं साधनीयमित्याह ॥
हे देव रथ विद्वन् राजंस्त्वं यो मरुतामनीकमिवेन्द्रस्य वज्रो मित्रस्य गर्भो वरुणस्य नाभिरस्ति स न इमां हव्यदातिं जुषाणः सन् हव्या प्रति ददाति तं त्वं प्रति गृभाय ॥२८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should a king accomplish with electricity-is further told.
O highly learned and charming king ! take and properly utilize that stroke or sound of electricity, which is like the army of the heroes, like the embryo of the Prana (vital energy) and like the nave or Centre of the best air in giving various useful articles.
