दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑। अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥२७॥
divas pṛthivyāḥ pary oja udbhṛtaṁ vanaspatibhyaḥ pary ābhṛtaṁ sahaḥ | apām ojmānam pari gobhir āvṛtam indrasya vajraṁ haviṣā rathaṁ yaja ||
दि॒वः। पृ॒थि॒व्याः। परि॑। ओजः॑। उत्ऽभृ॑तम्। व॒न॒स्पति॑ऽभ्यः। परि॑। आऽभृ॑तम्। सहः॑। अ॒पाम्। ओ॒ज्मान॑म्। परि॑। गोभिः॑। आऽवृ॑तम्। इन्द्र॑स्य। वज्र॑म्। ह॒विषा॑। रथ॑म्। य॒ज॒ ॥२७॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को किन से उपकार ग्रहण करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'ओजस्वी व सहस्वी' शरीर-रथ
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः केभ्य उपकारा ग्राह्या इत्याह ॥
हे विद्वँस्त्वं दिवः पृथिव्या वनस्पतिभ्य ओज उद्भृतं सहः पर्याभृतं गोभिरपामोज्मानं पर्यावृतमिन्द्रस्य वज्रं रथं च हविषा परि यज ॥२७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
From whom should men take benefits-is told.
O enlightened person ! take the mighty strength borrowed from the lightning or the sun, from the earth or firmament, from the trees, from the flood of waters and the rays of electricity and vehicles like aircraft-covered from all sides and unite with the proper implements.
