दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना। दशो॑ हिरण्यपि॒ण्डान्दिवो॑दासादसानिषम् ॥२३॥
daśāśvān daśa kośān daśa vastrādhibhojanā | daśo hiraṇyapiṇḍān divodāsād asāniṣam ||
दश॑। अश्वा॑न्। दश॑। कोशा॑न्। दश॑। वस्त्रा॑। अधि॑ऽभोजना। दशो॒ इति॑। हि॒र॒ण्य॒ऽपि॒ण्डान्। दिवः॑ऽदासात्। अ॒सा॒नि॒ष॒म् ॥२३॥
स्वामी दयानन्द सरस्वती
फिर मन्त्रीजन राजा से क्या प्राप्त होवें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्रस्तोक की आराधना
स्वामी दयानन्द सरस्वती
पुनरमात्या राज्ञः किं प्राप्नुयुरित्याह ॥
हे इन्द्र राजन् ! दिवोदासात्त्वद्दशाऽश्वान् दश कोशान् दश वस्त्रा दशाऽधिभोजना दशो हिरण्यपिण्डांश्चाऽहमसानिषं प्राप्नुयाम् ॥२३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should the ministers receive from a king-is told.
O king ! let we get from you, who are giver of desirable wealth, ten fold horses and other things, ten treasures of wealth, ten fold clothes and abundant riches along with, tenfold stores of gold.
