इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत्। छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥९॥
indra tridhātu śaraṇaṁ trivarūthaṁ svastimat | chardir yaccha maghavadbhyaś ca mahyaṁ ca yāvayā didyum ebhyaḥ ||
इन्द्र॑। त्रि॒ऽधातु॑। श॒र॒णम्। त्रि॒ऽवरू॑थम्। स्व॒स्ति॒ऽमत्। छ॒र्दिः। य॒च्छ॒। म॒घव॑त्ऽभ्यः। च॒। मह्य॑म्। च॒। य॒वय॑। दि॒द्युम्। ए॒भ्यः॒ ॥९॥
स्वामी दयानन्द सरस्वती
मनुष्य कैसे गृह को बनावें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उत्तम गृह
स्वामी दयानन्द सरस्वती
मनुष्याः कीदृशं गृहं निर्मिमीरन्नित्याह ॥
हे इन्द्र ! त्वं त्रिधातु त्रिवरूथं शरणं स्वस्तिमच्छर्दिर्यच्छ येभ्यो मघवद्भ्यो मह्यं च यच्छैभ्यो दिद्युं च यावया ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What kind of house should men build-is told.
O king ! grant us a happy home in which three metals-gold, silver and copper have been duly used and which is equally good and comfortable in winter, summer and rainy seasons. When you grant such a dwelling place to wealthy persons and myself, make them united with good light.
