यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑। यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥७॥
yad indra nāhuṣīṣv ām̐ ojo nṛmṇaṁ ca kṛṣṭiṣu | yad vā pañca kṣitīnāṁ dyumnam ā bhara satrā viśvāni pauṁsyā ||
यत्। इ॒न्द्र॒। नाहु॑षीषु। आ। ओजः॑। नृ॒म्णम्। च॒। कृ॒ष्टिषु॑। यत्। वा॒। पञ्च॑। क्षि॒ती॒नाम्। द्यु॒म्नम्। आ। भ॒र॒। स॒त्रा। विश्वा॑नि। पौंस्या॑ ॥७॥
स्वामी दयानन्द सरस्वती
फिर राजा को कहाँ क्या धारण करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
ओज-नृम्ण-द्युम्न-पौंस्य
स्वामी दयानन्द सरस्वती
पुना राज्ञा कुत्र किं धर्त्तव्यमित्याह ॥
हे इन्द्र ! त्वं कृष्टिषु नाहुषीषु यदोजो नृम्णं च भवेत्तदाऽऽभर वा पञ्च क्षितीनां यद् द्युम्नमस्त्यथवा सत्रा विश्वानि पौंस्या वर्त्तन्ते तानि चाऽऽभर ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should a king keep and where-is told.
O Indra! you are lover of your subjects. Bring to us all nourishing food materials, strength and wealth that is found among men. Bring to us, all manly powers produced by exertion, that are found on the land, consisting of five great elements and pure fame.
