यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता। वी॒रस्य॑ पृतना॒षहः॑ ॥८॥
yasya viśvāni hastayor ūcur vasūni ni dvitā | vīrasya pṛtanāṣahaḥ ||
यस्य॑। विश्वा॑नि। हस्त॑योः। ऊ॒चुः। वसू॑नि। नि। द्वि॒ता। वी॒रस्य॑। पृ॒त॒ना॒ऽसहः॑ ॥८॥
स्वामी दयानन्द सरस्वती
फिर क्या करके राजा ऐश्वर्य्य को प्राप्त होवे, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वसु प्राप्ति
स्वामी दयानन्द सरस्वती
पुनः किं कृत्वा राजैश्वर्यं प्राप्नुयादित्याह ॥
हे विद्वांसो ! यस्य वीरस्य हस्तयोर्विश्वानि वसूनि पृतनाषहो न्यूचुस्तेन सह द्विता रक्षताम् ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
By doing what a king can get prosperity-is told.
O highly learned persons! he in whose hands the conquerors in the battle all, things (riches) are stored he who himself is the subduer of the enemies' forces; should protect both the officers of the State and subjects or the preachers and preached (the audience).
