तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑। बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥३३॥
tat su no viśve arya ā sadā gṛṇanti kāravaḥ | bṛbuṁ sahasradātamaṁ sūriṁ sahasrasātamam ||
तत्। सु। नः॒। विश्वे॑। अ॒र्यः। आ। सदा॑। गृ॒ण॒न्ति॒। का॒रवः॑। बृ॒बुम्। स॒ह॒स्र॒ऽदात॑मम्। सू॒रिम्। स॒ह॒स्र॒ऽसात॑मम् ॥३३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सहस्त्रदातमं सहस्त्रासातमम्
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
ये नो विश्वे कारवस्सहस्रदातमं बृबुं सहस्रसातमं सूरिं स्वा गृणन्ति ते तदतुल्यमैश्वर्य्यं सदा प्राप्नुवन्ति य एषामर्यो भवेत्स एतान् सत्कृत्य संरक्षेत् ॥३३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of good education-is continued.
All those artisans, who praise well from all sides, the Chief artist or artisan, who is giver of thousands of articles and a scholar, who is proper distributor of thousands of articles, always acquire unparalleled wealth. He, who is the master of these artisans and artists should keep them with honor.
