पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि। वाजे॑भिर्वाजय॒ताम् ॥२९॥
purūtamam purūṇāṁ stotṝṇāṁ vivāci | vājebhir vājayatām ||
पु॒रु॒ऽतम॑म्। पु॒रू॒णाम्। स्तो॒तॄ॒णाम्। विऽवा॑चि। वाजे॑भिः। वा॒ज॒ऽय॒ताम् ॥२९॥
स्वामी दयानन्द सरस्वती
फिर कौन उत्तम है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'पुरू-तम' प्रभु
स्वामी दयानन्द सरस्वती
पुनः क उत्तम इत्याह ॥
हे मनुष्या ! या गिरो वाजेभिर्वाजयतां पुरूणां स्तोतॄणां विवाचि पुरूतमं प्राप्नुवन्ति ता अस्मानपि प्राप्नुवन्तु ॥२९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who is the best- is told.
O men ! those speeches, which come to the great scholars-well-versed in many sciences, in the dealing- revealing the true meaning of various words of many enlightened devotees, honoring with food offerings etc. - may come to us also.
