तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑। हव्यः॒ स श्रु॑धी॒ हव॑म् ॥११॥
tam u tvā yaḥ purāsitha yo vā nūnaṁ hite dhane | havyaḥ sa śrudhī havam ||
तम्। ऊँ॒ इति॑। त्वा॒। यः। पु॒रा। आसि॑थ। यः। वा॒। नू॒नम्। हि॒ते। धने॑। हव्यः॑। सः। श्रु॒धि॒। हव॑म् ॥११॥
स्वामी दयानन्द सरस्वती
फिर राजा और प्रजाजन परस्पर कैसा वर्त्ताव करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
हव्य प्रभु
स्वामी दयानन्द सरस्वती
पुना राजप्रजाजनाः परस्परं कथं वर्त्तेरन्नित्याह ॥
हे राजन् ! यस्त्वं हिते धने पुराऽऽसिथ यो वा नूनं हिते धने हव्योऽसि तमु त्वा वयं श्रावयेम स त्वमस्माकं हवं श्रुधी ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should the kings and their subjects deal with one another is told.
O king! listen to us, you who have been worthy of invocation and conferring wealth with certainty. We put our request before you.
