द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः। वर्षी॑यो॒ वयः॑ कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥९॥
dyumattamaṁ dakṣaṁ dhehy asme sedhā janānām pūrvīr arātīḥ | varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmām̐ aviḍḍhi ||
द्यु॒मत्ऽत॑मम्। दक्ष॑म्। धे॒हि॒। अ॒स्मे इति॑। सेध॑। जना॑नाम्। पू॒र्वीः। अरा॑तीः। वर्षी॑यः। वयः॑। कृ॒णु॒हि॒। शची॑भिः। धन॑स्य। सा॒तौ। अ॒स्मान्। अ॒वि॒ड्ढि॒ ॥९॥
स्वामी दयानन्द सरस्वती
अब राजा और प्रजाजन का हित कैसे करें, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
द्युमत्तमं दक्षम्
स्वामी दयानन्द सरस्वती
अथ राजप्रजाजनाः परस्परस्य हितं कथं कुर्य्युरित्याह ॥
हे राजन् ! त्वं शचीभिरस्मे द्युमत्तमं दक्षं धेहि कार्य्यं सेधा जनानां पूर्वीररातीर्निवर्तय वर्षीयो वयः कृणुहि धनस्य सातावस्मानविड्ढि ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should kings and their subjects do good to one another-is told.
O king with your wisdom and good actions along with your subjects bestow on us the most illustrious strength endowed with the light of knowledge. Accomplish your work, ward off the miserliness of the people even though that may be ancient. Lead a very good life and attain good age. Make us also partners in the distribution of riches.
