यं व॒र्धय॒न्तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः। तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥५॥
yaṁ vardhayantīd giraḥ patiṁ turasya rādhasaḥ | tam in nv asya rodasī devī śuṣmaṁ saparyataḥ ||
यम्। व॒र्धय॑न्ति। इत्। गिरः॑। पति॑म्। तु॒रस्य॑। राध॑सः। तम्। इत्। नु। अ॒स्य॒। रोद॑सी॒ इति॑। दे॒वी इति॑। शुष्म॑म्। स॒प॒र्य॒तः॒ ॥५॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
राधस्+शुष्म
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं कर्तव्यमित्याह ॥
हे मनुष्या ! यं तुरस्य राधसः पतिमिन्द्रमिद् गिरो वर्धयन्त्यस्य देवी रोदसी शुष्मन्नु सपर्यतस्तमिद्यूयं वर्धयित्वा सेवध्वम् ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men do-is further told.
O men! well-trained and refined speeches increase or sing the glory of that lord of the wealth that removes all miseries. Both heaven and earth which are charming and desirable serve his might. You should also increase his power and serve him.
