अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत्। अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥२२॥
ayaṁ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat | ayaṁ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ ||
अ॒यम्। दे॒वः। सह॑सा। जाय॑मानः। इन्द्रे॑ण। यु॒जा। प॒णिम्। अ॒स्त॒भा॒य॒त्। अ॒यम्। स्वस्य॑। पि॒तुः। आयु॑धानि। इन्दुः॑। अ॒मु॒ष्णा॒त्। अशि॑वस्य। मा॒याः ॥२२॥
स्वामी दयानन्द सरस्वती
फिर वह राजा किसका सत्कार करे, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सोमरक्षण व लोभ विनाश
स्वामी दयानन्द सरस्वती
पुनः स राजा कस्य सत्कारं कुर्यादित्याह ॥
हे राजन् ! योऽयमिन्द्रेण युजा सहसा जायमानो देवो विद्वान् पणिमस्तभायद् योऽयमिन्दुः स्वस्य पितुरायुधान्यस्तभायदशिवस्य माया अमुष्णात्तं भवान् गुरुवत्सत्करोतु ॥२२ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
whom should a king honor - is further told.
o king you should honor him like a Gutu (preceptor) who being endowed with DeVine virtues and with the help of the opulent king, makes the admirable dealing permanent. This creator of joy, makes firm the weapons used by his father and takes away the evil intellect of a wicked person or inauspicious ness.
