अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा॑य भर॒ स ह्य॑स्य॒ राजा॑। यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णाम् ॥१३॥
adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā | yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām ||
अध्व॑र्यो॒ इति॑। वी॒र॒। प्र। म॒हे। सु॒ताना॑म्। इन्द्रा॑य। भ॒र॒। सः। हि। अ॒स्य॒। राजा॑। यः। पू॒र्व्याभिः॑। उ॒त। नूत॑नाभिः। गीः॒ऽभिः। व॒वृ॒धे। गृ॒ण॒ताम्। ऋषी॑णाम् ॥१३॥
स्वामी दयानन्द सरस्वती
कौन इस पृथिवी पर राजा होने के योग्य है, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
पूर्वाभिः उत नूतनाभिः
स्वामी दयानन्द सरस्वती
कोऽत्र राजा भवितुं योग्य इत्याह ॥
हे अध्वर्यो वीर ! यो राजा गृणतामृषीणां पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे स ह्यस्य राष्ट्रस्य राजा भवितुं योग्यस्तथा त्वं सुतानां मह इन्द्रायैतान् प्र भर ॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who is fit to be a king-is told.
O (non-violent in spirit but destroyer of the wicked enemies) king! he alone is fit to be the ruler of this State, whose power is enhanced by the ancient and recent words of the admiring knowers of the meanings of the mantras. Hold (utter) these inspiring words for the development and growth of all articles that have been prepared.
