यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से। अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥२॥
yasya tīvrasutam madam madhyam antaṁ ca rakṣase | ayaṁ sa soma indra te sutaḥ piba ||
यस्य॑। ती॒व्र॒ऽसुत॑म्। मद॑म्। मध्य॑म्। अन्त॑म्। च॒। रक्ष॑से। अ॒यम्। सः। सोमः॑। इ॒न्द्र॒। ते॒। सु॒तः। पिब॑ ॥२॥
स्वामी दयानन्द सरस्वती
फिर राजा क्या करे, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
तीनों सवनों में सोमरक्षण
स्वामी दयानन्द सरस्वती
पुना राजा किं कुर्य्यादित्याह ॥
हे इन्द्र ! त्वं यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे सोऽयं सोमस्ते सुतस्तं त्वं पिब ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should a king do—is further told.
O giver of strength Indra ! drink this Soma (juice of good drugs and herbs etc.) which has been pressed out for you, whose gladdening draught, extracted with splendid acts you guard, in the middle and end.
